B 273-18 Anantavratakathā

Manuscript culture infobox

Filmed in: B 273/18
Title: Anantavratakathā
Dimensions: 21.5 x 10.5 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5703
Remarks:

Reel No. B 273-18

Inventory No. 10003

Title Anantavratakathā

Remarks part of the Bhaviṣyottarapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.5 x 10.5 cm

Binding Hole none

Folios 13

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title a.ka. and the lower right-hand margin under the word datta

Date of Copying ŚS 1693

Place of Deposit NAK

Accession No. 5/5703

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha anaṃtakathā ||

sūta uvāca ||

purā tu jāhnavītīre dharmo dharmaparākramaḥ ||
jarāsaṃdhavadhārthāya rājasūyam upākramāt || 1 ||

kṛṣṇena saha dharmo sau bhīmārjunasamanvitaḥ ||
yajñaśālāṃ prakurvīta nānāratnopaśobhitāṃ || 2 ||

muktāphalasamāyuktāṃ mahendrālayasaṃnibhāṃ ||
yajñārthaṃ bhūpatīn sarvān samāhūya prayatnataḥ || 3 || (fol. 1r1–5)

End

anaṃtavratadharmeṇa samya cīrṇena pāṃḍava ||
kattvānaṃtavrataṃ rājan tvadīyaṃ rājyam āpsyasi || 44 ||

etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ ||
(yat kṛtvā) sarpapāpebhyo mucyate nātra saṃśayaḥ || 45 ||

śṛṇvaṃti ca kathā ye vai paṭhyamānā paṭhaṃti ye ||
sarvapāpavinirmukto prāpnuvaṃti hareḥ puraṃ || 46 || (fol. 13v6–7, 14r)

Colophon

iti śrībhaviṣyottarapurāṇe kṛṣṇayudhiṣṭhirasaṃvāde anaṃtavrataṃ saṃpūrṇaṃ ||
śrīve(ḷa)neśvarārpaṇam astu || (ña)maṇeśvara(pra)san ||
śake 1693 kharanāmasaṃvatsare bhādrapadvadya dvitiyā saumyavāsare (fol. 14r4–6)

Microfilm Details

Reel No. B 273/18

Date of Filming 07-05-1972

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 16-04-2013