B 273-18 Anantavratakathā
Manuscript culture infobox
Filmed in: B 273/18
Title: Anantavratakathā
Dimensions: 21.5 x 10.5 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5703
Remarks:
Reel No. B 273-18
Inventory No. 10003
Title Anantavratakathā
Remarks part of the Bhaviṣyottarapurāṇa
Author
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 21.5 x 10.5 cm
Binding Hole none
Folios 13
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title a.ka. and the lower right-hand margin under the word datta
Date of Copying ŚS 1693
Place of Deposit NAK
Accession No. 5/5703
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || atha anaṃtakathā ||
sūta uvāca ||
purā tu jāhnavītīre dharmo dharmaparākramaḥ ||
jarāsaṃdhavadhārthāya rājasūyam upākramāt || 1 ||
kṛṣṇena saha dharmo sau bhīmārjunasamanvitaḥ ||
yajñaśālāṃ prakurvīta nānāratnopaśobhitāṃ || 2 ||
muktāphalasamāyuktāṃ mahendrālayasaṃnibhāṃ ||
yajñārthaṃ bhūpatīn sarvān samāhūya prayatnataḥ || 3 || (fol. 1r1–5)
End
anaṃtavratadharmeṇa samya cīrṇena pāṃḍava ||
kattvānaṃtavrataṃ rājan tvadīyaṃ rājyam āpsyasi || 44 ||
etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ ||
(yat kṛtvā) sarpapāpebhyo mucyate nātra saṃśayaḥ || 45 ||
śṛṇvaṃti ca kathā ye vai paṭhyamānā paṭhaṃti ye ||
sarvapāpavinirmukto prāpnuvaṃti hareḥ puraṃ || 46 || (fol. 13v6–7, 14r)
Colophon
iti śrībhaviṣyottarapurāṇe kṛṣṇayudhiṣṭhirasaṃvāde anaṃtavrataṃ saṃpūrṇaṃ ||
śrīve(ḷa)neśvarārpaṇam astu || (ña)maṇeśvara(pra)san ||
śake 1693 kharanāmasaṃvatsare bhādrapadvadya dvitiyā saumyavāsare (fol. 14r4–6)
Microfilm Details
Reel No. B 273/18
Date of Filming 07-05-1972
Exposures 19
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 16-04-2013